"ऋग्वेदः सूक्तं ७.३०" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
आ नो देव शवसा याहि शुष्मिन भवा वर्ध इन्द्र रायो अस्य |
महे नर्म्णाय नर्पते सुवज्र महि कषत्राय पौंस्याय शूर ॥
हवन्त उ तवा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ |
तवं विश्वेषु सेन्यो जनेषु तवं वर्त्राणि रन्धया सुहन्तु ॥
अहा यदिन्द्र सुदिना वयुछान दधो यत केतुमुपमं समत्सु |
नयग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान ॥
वयं ते त इन्द्र ये च देव सतवन्त शूर ददतो मघानि |
यछा सूरिभ्य उपमं वरूथं सवाभुवो जरणामश्नवन्त ॥
वोचेमेदिन्द्रं ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३०" इत्यस्माद् प्रतिप्राप्तम्