"ऋग्वेदः सूक्तं ७.३०" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ नो देव शवसा याहि शुष्मिनशुष्मिन्भवा भवा वर्धवृध इन्द्र रायो अस्य ।
महे नर्म्णायनृम्णाय नर्पतेनृपते सुवज्र महि कषत्रायक्षत्राय पौंस्याय शूर ॥१॥
हवन्त उ तवात्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।
तवंत्वं विश्वेषु सेन्यो जनेषु तवंत्वं वर्त्राणिवृत्राणि रन्धया सुहन्तु ॥२॥
अहा यदिन्द्र सुदिना वयुछानव्युच्छान्दधो दधो यत केतुमुपमंयत्केतुमुपमं समत्सु ।
नयग्निःन्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान ॥देवान् ॥३॥
वयं ते त इन्द्र ये च देव सतवन्तस्तवन्त शूर ददतो मघानि ।
यछायच्छा सूरिभ्य उपमं वरूथं सवाभुवोस्वाभुवो जरणामश्नवन्त ॥४॥
वोचेमेदिन्द्रं ...मघवानमेनं महो रायो राधसो यद्ददन्नः ।
यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३०" इत्यस्माद् प्रतिप्राप्तम्