"ऋग्वेदः सूक्तं ७.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
मो षु तवा वाघतश्चनारे अस्मन नि रीरमन |
आरात्ताच्चित सधमादं न आ गहीह वा सन्नुप शरुधि ॥
इमे हि ते बरह्मक्र्तः सुते सचा मधौ न मक्ष आसते |
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥
रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः |
ताना मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥
शरवच्छ्रुत्कर्ण ईयते वसूनां नू चिन नो मर्धिषद गिरः |
सद्यश्चिद यः सहस्राणि शता ददन नकिर्दित्सन्तमा मिनत ॥
स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नर्भिः |
यस्ते गभीरा सवनानि वर्त्रहन सुनोत्या च धावति ॥
भवा वरूथं मघवन मघोनां यत समजासि शर्धतः |
वि तवाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम ॥
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे |
पचता पक्तीरवसे कर्णुध्वमित पर्णन्नित पर्णते मयः ॥
मा सरेधत सोमिनो दक्षता महे कर्णुध्वं राय आतुजे |
तरणिरिज्जयति कषेति पुष्यति न देवासः कवत्नवे ॥
नकिः सुदासो रथं पर्यास न रीरमत |
इन्द्रो यस्याविता यस्य मरुतो गमत स गोमति वरजे ॥
गमद वाजं वाजयन्निन्द्र मर्त्यो यस्य तवमविता भुवः |
अस्माकं बोध्यविता रथानामस्माकं शूर नर्णाम ॥
उदिन नयस्य रिच्यते.अंशो धनं न जिग्युषः |
य इन्द्रोहरिवान न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा |
पूर्वीश्चन परसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत ॥
कस्तमिन्द्र तवावसुमा मर्त्यो दधर्षति |
शरद्धा इत तेमघवन पार्ये दिवि वाजी वाजं सिषासति ॥
मघोनः सम वर्त्रहत्येषु चोदय ये ददति परिया वसु |
तवप्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥
तवेदिन्द्रावमं वसु तवं पुष्यसि मध्यमम |
सत्रा विश्वस्य परमस्य राजसि नकिष टवा गोषु वर्ण्वते ॥
तवं विश्वस्य धनदा असि शरुतो य ईं भवन्त्याजयः |
तवायं विश्वः पुरुहूत पार्थिवो.अवस्युर्नाम भिक्षते ॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय |
सतोतारमिद दिधिषेय रदावसो न पापत्वाय रासीय ॥
शिक्षेयमिन महयते दिवे-दिवे राय आ कुहचिद्विदे |
नहि तवदन्यन मघवन न आप्यं वस्यो अस्ति पिता चन ॥
तरणिरित सिषासति वाजं पुरन्ध्या युजा |
आ व इन्द्रम्पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम ॥
न दुष्टुती मर्त्यो विन्दते वसु न सरेधन्तं रयिर्नशत |
सुशक्तिरिन मघवन तुभ्यं मावते देष्णं यत पार्ये दिवि ॥
अभि तवा शूर नोनुमो.अदुग्धा इव धेनवः |
ईशानमस्य जगतः सवर्द्र्शमीशानमिन्द्र तस्थुषः ॥
न तवावानन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते |
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
अभी षतस्तदा भरेन्द्र जयायः कनीयसः |
पुरूवसुर्हि मघवन सनादसि भरे-भरे च हव्यः ॥
परा णुदस्व मघवन्नमित्रान सुवेदा नो वसू कर्धि |
अस्माकं बोध्यविता महाधने भवा वर्धः सखीनाम ॥
इन्द्र करतुं न आ भर पिता पुत्रेभ्यो यथा |
शिक्षा णोस्मिन पुरुहूत यामनि जीवा जयोतिरशीमहि ॥
मा नो अज्ञाता वर्जना दुराध्यो माशिवासो अव करमुः |
तवया वयं परवतः शश्वतीरपो.अति शूर तरामसि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३२" इत्यस्माद् प्रतिप्राप्तम्