"ऋग्वेदः सूक्तं ७.३३" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
शवित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि परमन्दुः |
उत्तिष्ठन वोचे परि बर्हिषो नॄन न मे दूरादवितवे वसिष्ठाः ॥
दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम |
पाशद्युम्नस्य वायतस्य सोमात सुतादिन्द्रो.अव्र्णीतावसिष्ठान ॥
एवेन नु कं सिन्धुमेभिस्ततारेवेन नु कं भेदमेभिर्जघान |
एवेन नु कं दाशराज्ञे सुदासं परावदिन्द्रो बरह्मणा वो वसिष्ठाः ॥
जुष्टी नरो बरह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ |
यच्छक्वरीषु बर्हता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥
उद दयामिवेत तर्ष्णजो नाथितासो.अदीधयुर्दाशराज्ञे वर्तासः |
वसिष्ठस्य सतुवत इन्द्रो अश्रोदुरुं तर्त्सुभ्यो अक्र्णोदु लोकम ॥
दण्डा इवेद गोजनास आसन परिछिन्ना भरता अर्भकासः |
अभवच्च पुरेता वसिष्ठ आदित तर्त्सूनां विशो अप्रथन्त ॥
तरयः कर्ण्वन्ति भुवनेषु रेतस्तिस्रः परजा आर्या जयोतिरग्राः |
तरयो घर्मास उषसं सचन्ते सर्वानित ताननुविदुर्वसिष्ठाः ॥
सूर्यस्येव वक्षथो जयोतिरेषां समुद्रस्येव महिमा गभीरः |
वातस्येव परजवो नान्येन सतोमो वसिष्ठा अन्वेतवे वः ॥
त इन निण्यं हर्दयस्य परकेतैः सहस्रवल्शमभि संचरन्ति |
यमेन ततं परिधिं वयन्तो.अप्सरस उप सेदुर्वसिष्ठाः ॥
विद्युतो जयोतिः परि संजिहानं मित्रावरुणा यदपश्यतां तवा |
तत ते जन्मोतैकं वसिष्ठागस्त्यो यत तवा विशाजभार ॥
उतासि मैत्रावरुणो वसिष्ठोर्वश्या बरह्मन मनसो.अधि जातः |
दरप्सं सकन्नं बरह्मणा दैव्येन विश्वे देवाः पुष्करे तवाददन्त ॥
स परकेत उभयस्य परविद्वान सहस्रदान उत वा सदानः |
यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥
सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम |
ततो ह मान उदियाय मध्यात ततो जातं रषिमाहुर्वसिष्ठम ॥
उक्थभ्र्तं सामभ्र्तं बिभर्ति गरावाणं बिभ्रत पर वदात्यग्रे |
उपैनमाध्वं सुमनस्यमाना आ वो गछाति परत्र्दो वसिष्ठः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३३" इत्यस्माद् प्रतिप्राप्तम्