"ऋग्वेदः सूक्तं ७.३४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः २०:
आ यन नः पत्नीर्गमन्त्यछा तवष्टा सुपाणिर्दधातुवीरान ॥
परति न सतोमं तवष्टा जुषेत सयादस्मे अरमतिर्वसूयुः ॥
ता नो रासन रातिषाचो वसून्या रोदसी वरुणानी शर्णोतु |
वरूत्रीभिः सुशरणो नो अस्तु तवष्टा सुदत्रो वि दधातु रायः ॥
तन नो रायः पर्वतास्तन न आपस्तद रातिषाच ओषधीरुत दयौः |
वनस्पतिभिः पर्थिवी सजोषा उभे रोदसी परि पासतो नः ॥
अनु तदुर्वी रोदसी जिहातामनु दयुक्षो वरुण इन्द्रसखा |
अनु विश्वे मरुतो ये सहासो रायः सयाम धरुणं धियध्यै ॥
तन न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त |
शर्मन सयाम मरुतामुपस्थे यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३४" इत्यस्माद् प्रतिप्राप्तम्