"ऋग्वेदः सूक्तं ७.३४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र शुक्रैतु देवी मनीषा अस्मत सुतष्टोअस्मत्सुतष्टो रथो न वाजी ॥१॥
विदुः पर्थिव्यापृथिव्या दिवो जनित्रं शर्ण्वन्त्यापोशृण्वन्त्यापो अध कषरन्तीः ॥क्षरन्तीः ॥२॥
आपश्चिदस्मै पिन्वन्त पर्थ्वीर्व्र्त्रेषुपृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः ॥३॥
आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः ॥४॥
अभि परप्र सथाताहेवस्थाताहेव यज्ञं यातेव पत्मन तमनापत्मन्त्मना हिनोत ॥५॥
तमनात्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम ॥वीरम् ॥६॥
उदस्य शुष्माद भानुर्नार्तशुष्माद्भानुर्नार्त बिभर्ति भारं पर्थिवीपृथिवी नभूम भूम ॥७॥
ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि ॥८॥
हवयामि देवानयातुरग्ने साधन्न्र्तेन धियं दधामि ॥
अभि वो देवीं धियं दधिध्वं परप्र वो देवत्रा वाचं कर्णुध्वम ॥कृणुध्वम् ॥९॥
आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥१०॥
राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै कषत्रंक्षत्रं विश्वायु ॥११॥
अविष्टो अस्मान विश्वासुअस्मान्विश्वासु विक्ष्वद्युं कर्णोतकृणोत शंसं निनित्सोः ॥१२॥
व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम् ॥१३॥
वयेतु दिद्युद दविषामशेवा युयोत विष्वग रपस्तनूनाम ॥
अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥१४॥
अवीन नो अग्निर्हव्यान नमोभिः परेष्ठो अस्मा अधायि सतोमः ॥
सजूर्देवेभिरपां नपातं सखायं कर्ध्वंकृध्वं शिवो नो अस्तु ॥१५॥
अब्जामुक्थैरहिं गर्णीषेगृणीषे बुध्ने नदीनां रजस्सु षीदन ॥षीदन् ॥१६॥
मा नो.अहिर्बुध्न्योनोऽहिर्बुध्न्यो रिषे धान माधान्मा यज्ञो अस्य सरिधद रतायोः ॥स्रिधदृतायोः ॥१७॥
उत न एषु नर्षुनृषु शरवोश्रवो धुः परप्र राये यन्तु शर्धन्तो अर्यः ॥१८॥
तपन्ति शत्रुं सवर्णस्वर्ण भूमा महासेनासो अमेभिरेषाम ॥अमेभिरेषाम् ॥१९॥
आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् ॥२०॥
आ यन नः पत्नीर्गमन्त्यछा तवष्टा सुपाणिर्दधातुवीरान ॥
परतिप्रतिसतोमंस्तोमं तवष्टात्वष्टा जुषेत सयादस्मेस्यादस्मे अरमतिर्वसूयुः ॥२१॥
ता नो रासन रातिषाचोरासन्रातिषाचो वसून्या रोदसी वरुणानी शर्णोतुशृणोतु
वरूत्रीभिः सुशरणो नो अस्तु तवष्टात्वष्टा सुदत्रो वि दधातु रायः ॥२२॥
तन नोतन्नो रायः पर्वतास्तनपर्वतास्तन्न न आपस्तद रातिषाचआपस्तद्रातिषाच ओषधीरुत दयौःद्यौः
वनस्पतिभिः पर्थिवीपृथिवी सजोषा उभे रोदसी परि पासतो नः ॥२३॥
अनु तदुर्वी रोदसी जिहातामनु दयुक्षोद्युक्षो वरुण इन्द्रसखा ।
अनु विश्वे मरुतो ये सहासो रायः सयामस्याम धरुणं धियध्यै ॥२४॥
तन नतन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
शर्मन सयामशर्मन्स्याम मरुतामुपस्थे यूयं पात ...स्वस्तिभिः सदा नः ॥२५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३४" इत्यस्माद् प्रतिप्राप्तम्