"ऋग्वेदः सूक्तं ७.४१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
परातरग्निं परातरिन्द्रं हवामहे परातर्मित्रावरुणाप्रातरश्विना |
परातर्भगं पूषणं बरह्मणस पतिं परातः सोममुत रुद्रं हुवेम ॥
परातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता |
आध्रश्चिद यं मन्यमानस्तुरश्चिद राजा चिद यं भगं भक्षीत्याह ॥
भग परणेतर्भग सत्यराधो भगेमां धियमुदवा ददन नः |
भग पर णो जनय गोभिरश्वैर्भग पर नर्भिर्न्र्वन्तः सयाम ॥
उतेदानीं भगवन्तः सयामोत परपित्व उत मध्ये अह्नाम |
उतोदिता मघवन सूर्यस्य वयं देवानां सुमतौ सयाम ॥
भग एव भगवानस्तु देवास्तेन वयं भगवन्तः सयाम |
तं तवा भग सर्व इज्जोहवीति स नो भग पुरेता भवेह ॥
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय |
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः |
घर्तं दुहाना विश्वतः परपीता यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४१" इत्यस्माद् प्रतिप्राप्तम्