"ऋग्वेदः सूक्तं ७.४३" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
पर वो यज्ञेषु देवयन्तो अर्चन दयावा नमोभिः परिथिवी इषध्यै |
येषां बरह्माण्यसमानि विप्रा विष्वग वियन्ति वनिनो न शाखाः ॥
पर यज्ञ एतु हेत्वो न सप्तिरुद यछध्वं समनसो घर्ताचीः |
सत्र्णीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥
आ पुत्रासो न मातरं विभ्र्त्राः सानौ देवासो बर्हिषःसदन्तु |
आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मर्धस कः ॥
ते सीषपन्त जोषमा यजत्रा रतस्य धाराः सुदुघा दुहानाः |
जयेष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति षठ ॥
एवा नो अग्ने विक्ष्वा दशस्य तवया वयं सहसावन्नास्क्राः |
राया युजा सधमादो अरिष्टा यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४३" इत्यस्माद् प्रतिप्राप्तम्