"ऋग्वेदः सूक्तं ७.४४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
दधिक्रां वः परथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे |
इन्द्रं विष्णुं पूषणं बरह्मणस पतिमादित्यान दयावाप्र्थिवी अपः सवः ॥
दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः |
इळां देवीं बर्हिषि सादयन्तो.अश्विना विप्रा सुहवाहुवेम ॥
दधिक्रावाणं बुबुधानो अग्निमुप बरुव उषसं सूर्यं गाम |
बरध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद दुरिता यावयन्तु ॥
दधिक्रावा परथमो वाज्यर्वाग्रे रथानां भवति परजानन |
संविदान उषसा सूर्येणादित्येभिर्वसुभिरङगिरोभिः ॥
आ नो दधिक्राः पथ्यामनक्त्व रतस्य पन्थामन्वेतवा उ |
शर्णोतु नो दैव्यं शर्धो अग्निः शर्ण्वन्तु विश्वे महिषामूराः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४४" इत्यस्माद् प्रतिप्राप्तम्