"ऋग्वेदः सूक्तं ७.४४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
दधिक्रां वः परथममश्विनोषसमग्निंप्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे ।
इन्द्रं विष्णुं पूषणं बरह्मणस पतिमादित्यान दयावाप्र्थिवीब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः सवः ॥स्वः ॥१॥
दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः ।
इळां देवीं बर्हिषि सादयन्तो.अश्विनासादयन्तोऽश्विना विप्रा सुहवाहुवेमसुहवा हुवेम ॥२॥
दधिक्रावाणं बुबुधानो अग्निमुप बरुवब्रुव उषसं सूर्यं गामगाम्
बरध्नंब्रध्नं मांश्चतोर्वरुणस्यमाँश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद दुरिताविश्वास्मद्दुरिता यावयन्तु ॥३॥
दधिक्रावा परथमोप्रथमो वाज्यर्वाग्रे रथानां भवति परजाननप्रजानन्
संविदान उषसा सूर्येणादित्येभिर्वसुभिरङगिरोभिः ॥सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥४॥
आ नो दधिक्राः पथ्यामनक्त्व रतस्यपथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ ।
शर्णोतुशृणोतु नो दैव्यं शर्धो अग्निः शर्ण्वन्तुशृण्वन्तु विश्वे महिषामूराःमहिषा अमूराः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४४" इत्यस्माद् प्रतिप्राप्तम्