"ऋग्वेदः सूक्तं ७.४५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ देवो यातु सविता सुरत्नो.अन्तरिक्षप्रासुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि निवेशयञ्च परसुवञ्चप्रसुवञ्च भूम ॥१॥
उदस्य बाहू शिथिरा बर्हन्ताबृहन्ता हिरण्यया दिवो अन्ताननष्टामअन्ताँ अनष्टाम्
नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम ॥दादपस्याम् ॥२॥
स घा नो देवः सविता सहावा साविषद वसुपतिर्वसूनिसाविषद्वसुपतिर्वसूनि
विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥३॥
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिमसुपाणिम्
चित्रं वयो बर्हदस्मेबृहदस्मे दधातु यूयं पात ...स्वस्तिभिः सदा नः ॥४॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४५" इत्यस्माद् प्रतिप्राप्तम्