"ऋग्वेदः सूक्तं ७.४८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
रभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य |
आ वो.अर्वाचः करतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ||
रभुरभुभिरभि वः सयाम विभ्वो विभुभिः शवसा शवांसि |
वाजो अस्मानवतु वाजसाताविन्द्रेण युजा तरुषेमव्र्त्रम ||
ते चिद धि पूर्वीरभि सन्ति शासा विश्वानर्य उपरताति वन्वन |
इन्द्रो विभ्वान रभुक्षा वाजो अर्यः शत्रोर्मिथत्या कर्णवन वि नर्म्णम ||
नू देवासो वरिवः कर्तना नो भूत नो विश्वे.अवसे सजोषाः |
समस्मे इषं वसवो ददीरन यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४८" इत्यस्माद् प्रतिप्राप्तम्