"ऋग्वेदः सूक्तं ७.४८" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रभुक्षणोऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य ।
वो.अर्वाचःवोऽर्वाचः करतवोक्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥१॥
रभुरभुभिरभिऋभुरृभुभिरभि वः सयामस्याम विभ्वो विभुभिः शवसा शवांसि ।
वाजो अस्मानवतुअस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेमव्र्त्रमतरुषेम वृत्रम् ॥२॥
ते चिद धिचिद्धि पूर्वीरभि सन्ति शासा विश्वानर्यविश्वाँ अर्य उपरताति वन्वनवन्वन्
इन्द्रो विभ्वानविभ्वाँ रभुक्षाऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कर्णवनकृणवन्वि वि नर्म्णम ॥नृम्णम् ॥३॥
नू देवासो वरिवः कर्तना नो भूत नो विश्वे.अवसेविश्वेऽवसे सजोषाः ।
समस्मे इषं वसवो ददीरन यूयंददीरन्यूयं पात ...स्वस्तिभिः सदा नः ॥४॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४८" इत्यस्माद् प्रतिप्राप्तम्