"वाक्यपदीयम्/तृतीयः खण्डः" इत्यस्य संस्करणे भेदः

(लघु) Shubha इत्यनेन शीर्षकं परिवर्त्य वाक्यपदीयं/तृतीयोखण्डः पृष्ठं वाक्यपदीयम्/तृतीयः खण्डः प्रत...
No edit summary
 
पङ्क्तिः १०:
{{वाक्यपदीयम्}}
 
 
==३,१ः जातिसमुद्देशः==
<poem>
३,१ः जातिसमुद्देश
द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् । । ३,१.१ । ।
Line २३२ ⟶ २३३:
यतो विषयरूपेण ज्ञानरूपं न गृह्यते ।
अर्थरूपविविक्तं च स्वरूपं नावधार्यते । । ३,१.११० । ।
</poem>
 
==३,२ः ढ्रव्यसमुद्देशः==
 
<poem>
३,२ः ढ्रव्यसमुद्देशः
आत्मा वस्तु स्वभावश्च शरीरं तत्त्वं इत्यपि ।
द्रव्यं इत्यस्य पर्यायास्तच्च नित्यं इति स्मृतम् । । ३,२.१ । ।
Line २७१ ⟶ २७३:
अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।
तत्त्वे जन्मादिरूपत्वं विरुद्धं उपलभ्यते । । ३,२.१८ । ।
</poem>
 
==३.३ः सम्बन्धसमुद्देशः==
३.३ः Sअंबन्धसमुद्देश
<poem>
ज्ञानं प्रयोक्तुर्बाह्योऽर्थः स्वरूपं च प्रतीयते ।
शब्दैरुच्चरितैस्तेषां संबन्धः समवस्थितः । । ३,३.१ । ।
Line ४४९ ⟶ ४५२:
व्यवहारश्च लोकस्य पदार्थैः परिकल्पितैः ।
शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते । । ३,३.८८ । ।
</poem>
 
==३,४ः भूयोद्रव्यसमुद्देशः==
<poem>
संसर्गरूपात्संभूताः संविद्रूपादपोद्धृताः ।
शास्त्रे विभक्ता वाक्यार्थात्प्रकृतिप्रत्ययार्थवत् । । ३,४.१ । ।
Line ४५७ ⟶ ४६१:
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यं इत्युच्यते सोऽर्तो भेद्यत्वेन विवक्शितः । । ३,४.३ । ।
</poem>
 
==३,५ः ङुणसमुदेशगुणसमुदेशः==
<poem>
संसर्गि भेदकं यद्यत्सव्यापारं प्रतीयते ।
गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् । । ३,५.१ । ।
Line ४७७ ⟶ ४८२:
अरूपं पररूपेण द्रव्यं आख्यायते यथा ।
अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा । । ३,५.९ । ।
</poem>
 
==३,६ः ढिक्समुद्देशदिक्समुद्देशः==
<poem>
दिक्साधनं क्रिया काल इति वस्त्वभिधायिनः ।
शक्तिरूपे पदार्थानां अत्यन्तं अनवस्थिताः । । ३,६.१ । ।
Line ५३५ ⟶ ५४१:
नैकत्वं व्यवतिष्ठेत नानात्वं चेन्न कल्पयेत् ।
नानात्वं चावहीयेत यद्येकत्वं न कल्पयेत् । । ३,६.२८ । ।
</poem>
 
==३,७ः Sआधनसमुद्देशसाधनसमुद्देशः==
<poem>
स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे ।
क्रियाणां अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः । । ३,७.१ । ।
Line ८८८ ⟶ ८९५:
तस्माद्यत्करणं द्रव्यं तत्कर्म न पुनर्भवेत् ।
सर्वस्य वान्यथाभावस्तस्य द्रव्यात्मनो भवेत् । । ३,७.१६७ । ।
</poem>
 
==३,८ः क्रियासमुद्देशः==
३,८ः क्रियासमुद्देश
<poem>
यावत्सिद्धं असिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात्तत्क्रियेति प्रतियते । । ३,८.१ । ।
Line १,०१८ ⟶ १,०२६:
आचार्यो मातुलश्चेति यथैको व्यपदिश्यते ।
सम्बन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः । । ३,८.६४ । ।
</poem>
 
==३,९ः कालसमुद्देशः==
<poem>
व्यापारव्यतिरेकेण कालं एके प्रचक्षते ।
नित्यं एकं विभु द्रव्यं परिमाणं क्रियावताम् । । ३,९.१ । ।
Line १,२४६ ⟶ १,२५५:
योगाद्वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिदवतिष्ठते ।
स्वस्मिन्नात्मनि तत्रान्यद्भूतं भावि च कथ्यते । । ३,९.११४ । ।
</poem>
 
==३,१०ः पुरुषसमुद्देशपुरुषसमुद्देशः==
<poem>
प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मनोः ।
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ । । ३,१०.१ । ।
Line १,२६६ ⟶ १,२७६:
योऽश्वे यः पीठ इत्यत्र भूतयोरश्वपीठयोः ।
यथोपलक्षणार्थत्वं तथार्थेष्वनुशासनम् । । ३,१०.९ । ।
</poem>
 
==३,११ः Sअंख्यासमुद्देशसङ्ख्यासमुद्देशः==
<poem>
संख्यावान्सत्त्वभूतोऽर्थः सर्व एवाभिधीयते ।
भेदाभेदविभागो हि लोके संख्यानिबन्धनः । । ३,११.१ । ।
Line १,३३२ ⟶ १,३४३:
द्व्येकयोरिति निर्देशात्संख्यामात्रेऽपि संभवः ।
एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वं उच्यते । । ३,११.३२ । ।
</poem>
 
==३,१२ः ऊपग्रहसमुद्देशउपग्रहसमुद्देशः==
<poem>
य आत्मनेपदाद्भेदः क्व चिदर्थस्य गम्यते ।
अन्यतश्चापि लादेशान्मन्यन्ते तं उपग्रहम् । । ३,१२.१ । ।
Line १,३८८ ⟶ १,४००:
अत्र तूपपदेनायं अर्थभेदः प्रतीयते ।
प्राप्ते विभाषा क्रियते तस्मान्नात्रात्मनेपदम् । । ३,१२.२७ । ।
</poem>
 
==३,१३ः लिङ्गसमुद्देशलिङ्गसमुद्देशः==
<poem>
स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः ।
तदुपव्यञ्जना जातिर्गुणावस्था गुणास्तथा । । ३,१३.१ । ।
Line १,४५२ ⟶ १,४६५:
नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते ।
इन्द्रियादि यथादृष्टं भेदहेतुस्तदिष्यते । । ३,१३.३१ । ।
</poem>
 
==३,१४ः वृत्तिसमुद्देशवृत्तिसमुद्देशः==
<poem>
कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।
पदं स्वार्थादयः सर्वे यस्मात्कुत्सादिहेतवः । । ३,१४.१ । ।
"https://sa.wikisource.org/wiki/वाक्यपदीयम्/तृतीयः_खण्डः" इत्यस्माद् प्रतिप्राप्तम्