"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः |
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ||
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः |
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ||
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम |
मधुश्चुतः शुचयो याः पावकास्ता आपो ... ||
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति |
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४९" इत्यस्माद् प्रतिप्राप्तम्