"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनानामध्यात्पुनाना यन्त्यनिविशमानाः ।
इन्द्रो या वज्री वर्षभोवृषभो रराद ता आपो देवीरिहमामवन्तुदेवीरिह मामवन्तु ॥१॥
या आपो दिव्या उत वा सरवन्तिस्रवन्ति खनित्रिमा उत वा याः सवयंजाःस्वयंजाः
समुद्रार्था याः शुचयः पावकास्ता आपो ..देवीरिह . ॥मामवन्तु ॥२॥
यासां राजा वरुणो याति मध्ये सत्यान्र्तेसत्यानृते अवपश्यञ जनानामअवपश्यञ्जनानाम्
मधुश्चुतः शुचयो याः पावकास्ता आपो ...देवीरिह मामवन्तु ॥३॥
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
वैश्वानरो यास्वग्निः परविष्टस्ताप्रविष्टस्ता आपो ...देवीरिह मामवन्तु ॥४॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४९" इत्यस्माद् प्रतिप्राप्तम्