"ऋग्वेदः सूक्तं ७.५२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आदित्यासो अदितयः सयामस्याम पूर्देवत्रा वसवो मर्त्यत्रा ।
सनेम मित्रावरुणा सनन्तो भवेम दयावाप्र्थिवीद्यावापृथिवी भवन्तः ॥१॥
मित्रस्तन नोमित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः ।
मा वो भुजेमान्यजातमेनो मा तत कर्मतत्कर्म वसवो यच्चयध्वे ॥२॥
तुरण्यवो.अङगिरसोतुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः ।
पिता च तनतन्नो नो महान यजत्रोमहान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५२" इत्यस्माद् प्रतिप्राप्तम्