"ऋग्वेदः सूक्तं ७.५३" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र दयावाद्यावा यज्ञैः पर्थिवीपृथिवी नमोभिः सबाध ईळे बर्हतीयजत्रेबृहती यजत्रे
ते चिद धिचिद्धि पूर्वे कवयो गर्णन्तःगृणन्तः पुरो मही दधिरे देवपुत्रे ॥१॥
परप्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कर्णुध्वंकृणुध्वं सदने रतस्यऋतस्य
आ नो दयावाप्र्थिवीद्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम ॥वरूथम् ॥२॥
उतो हि वां रत्नधेयानि सन्ति पुरूणि दयावाप्र्थिवीद्यावापृथिवी सुदासे ।
अस्मे धत्तं यदसदस्क्र्धोयुयदसदस्कृधोयु यूयं पात ...स्वस्तिभिः सदा नः ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५३" इत्यस्माद् प्रतिप्राप्तम्