"ऋग्वेदः सूक्तं ७.५४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वास्तोषवास्तोष्पते पतेप्रति परति जानीह्यस्मान सवावेशोजानीह्यस्मान्स्वावेशो अनमीवो भवा नः ।
यतयत्त्वेमहे तवेमहेप्रति परति तन नोतन्नो जुषस्व शं नो भव दविपदेद्विपदे शं चतुष्पदे ॥१॥
वास्तोषवास्तोष्पते पते परतरणोप्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो ।
अजरासस्ते सख्ये सयामस्याम पितेव पुत्रान परतिपुत्रान्प्रति नो जुषस्व ॥२॥
वास्तोष पतेवास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या ।
पाहि कषेमक्षेम उत योगे वरं नो यूयं पात ...स्वस्तिभिः सदा नः ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५४" इत्यस्माद् प्रतिप्राप्तम्