"ऋग्वेदः सूक्तं ७.५५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
अमीवहा वास्तोष पते विश्वा रूपाण्याविशन |
सखा सुशेव एधि नः ||
यदर्जुन सारमेय दतः पिशङग यछसे |
वीव भराजन्त रष्टय उप सरक्वेषु बप्सतो नि षु सवप ||
सतेनं राय सारमेय तस्करं वा पुनःसर |
सतोतॄनिन्द्रस्य रायसि किमस्मान दुछुनायसे नि षु सवप ||
तवं सूकरस्य दर्द्र्हि तव दर्दर्तु सूकरः |
सतोतॄनिन्द्रस्य ... ||
सस्तु माता सस्तु पिता सस्तु शवा सस्तु विश्पतिः |
ससन्तु सर्वे जञातयः सस्त्वयमभितो जनः ||
य आस्ते यश्च चरति यश्च पश्यति नो जनः |
तेषांसं हन्मो अक्षाणि यथेदं हर्म्यं तथा ||
सहस्रश्र्ङगो वर्षभो यः समुद्रादुदाचरत |
तेना सहस्येना वयं नि जनान सवापयामसि ||
परोष्ठशया वह्येशया नारीर्यास्तल्पशीवरीः |
सत्रियो याः पुण्यगन्धास्ताः सर्वाः सवापयामसि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५५" इत्यस्माद् प्रतिप्राप्तम्