"ऋग्वेदः सूक्तं ७.५५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अमीवहा वास्तोष पतेवास्तोष्पते विश्वा रूपाण्याविशनरूपाण्याविशन्
सखा सुशेव एधि नः ॥१॥
यदर्जुन सारमेय दतः पिशङगपिशङ्ग यछसेयच्छसे
वीव भराजन्तभ्राजन्त रष्टयऋष्टय उप सरक्वेषुस्रक्वेषु बप्सतो नि षु सवप ॥स्वप ॥२॥
सतेनंस्तेनं राय सारमेय तस्करं वा पुनःसर ।
सतोतॄनिन्द्रस्यस्तोतॄनिन्द्रस्य रायसि किमस्मान दुछुनायसेकिमस्मान्दुच्छुनायसे नि षु सवप ॥स्वप ॥३॥
तवंत्वं सूकरस्य दर्द्र्हिदर्दृहि तव दर्दर्तु सूकरः ।
स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥४॥
सतोतॄनिन्द्रस्य ... ॥
सस्तु माता सस्तु पिता सस्तु शवाश्वा सस्तु विश्पतिः ।
ससन्तु सर्वे जञातयःज्ञातयः सस्त्वयमभितो जनः ॥५॥
य आस्ते यश्च चरति यश्च पश्यति नो जनः ।
तेषांसंतेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥६॥
सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् ।
सहस्रश्र्ङगो वर्षभो यः समुद्रादुदाचरत ।
तेना सहस्येना वयं नि जनान सवापयामसि ॥जनान्स्वापयामसि ॥७॥
परोष्ठशयाप्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः ।
सत्रियोस्त्रियो याः पुण्यगन्धास्ताः सर्वाः सवापयामसिस्वापयामसि ॥८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५५" इत्यस्माद् प्रतिप्राप्तम्