"ऋग्वेदः सूक्तं ७.५६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १०:
परिया वो नाम हुवे तुराणामा यत तर्पन मरुतो वावशानाः ॥
सवायुधास इष्मिणः सुनिष्का उत सवयं तन्वः शुम्भमानाः ॥
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः |
रतेन सत्यं रतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः |
वि विद्युतो न वर्ष्टिभी रुचाना अनु सवधामायुधैर्यछमानाः ॥
पर बुध्न्या व ईरते महांसि पर नामानि परयज्यवस्तिरध्वम |
सहस्रियं दम्यं भागमेतं गर्हमेधीयं मरुतो जुषध्वम ॥
यदि सतुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन |
मक्षू रायः सुवीर्यस्य दात नू चिद यमन्य आदभदरावा ॥
अत्यासो न ये मरुतः सवञ्चो यक्षद्र्शो न शुभयन्त मर्याः |
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न परक्रीळिनः पयोधाः ॥
दशस्यन्तो नो मरुतो मर्ळन्तु वरिवस्यन्तो रोदसी सुमेके |
आरे गोहा नर्हा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम ॥
आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गर्णानः |
य ईवतो वर्षणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥
इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति |
इमेशंसं वनुष्यतो नि पान्ति गुरु दवेषो अररुषे दधन्ति ॥
इमे रध्रं चिन मरुतो जुनन्ति भर्मिं चिद यथा वसवो जुषन्त |
अप बाधध्वं वर्षणस्तमांसि धत्त विश्वं तनय ॥
ं तोकमस्मे ॥
मा वो दात्रान मरुतो निरराम मा पश्चाद दघ्म रथ्यो विभागे |
आ न सपार्हे भजतना वसव्ये यदीं सुजातं वर्षणो वो अस्ति ॥
सं यद धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु |
अध समा नो मरुतो रुद्रियासस्त्रातारो भूत पर्तनास्वर्यः ॥
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित |
मरुद्भिरुग्रः पर्तनासु साळ्हा मरुद्भिरित सनिता वाजमर्वा ॥
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता |
अपो येन सुक्षितये तरेमाध सवमोको अभि वः सयाम ॥
तन न इन्द्रो वरुणो मित्रो अग्निर... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५६" इत्यस्माद् प्रतिप्राप्तम्