"ऋग्वेदः सूक्तं ७.५६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
क ईं वयक्ताव्यक्ता नरः सनीळा रुद्रस्य मर्या अध सवश्वाः ॥स्वश्वाः ॥१॥
नकिर्ह्येषां जनूंषि वेद ते अङगअङ्ग विद्रे मिथो जनित्रम ॥जनित्रम् ॥२॥
अभि सवपूभिर्मिथोस्वपूभिर्मिथो वपन्त वातस्वनसः शयेनाश्येना अस्प्र्ध्रन ॥अस्पृध्रन् ॥३॥
एतानि धीरो निण्या चिकेत पर्श्निर्यदूधोपृश्निर्यदूधो मही जभार ॥४॥
सा विटविट् सुवीरा मरुद्भिरस्तु सनात सहन्तीसनात्सहन्ती पुष्यन्ती नर्म्णम ॥नृम्णम् ॥५॥
यामं येष्ठाः शुभा शोभिष्ठाः शरियाश्रिया सम्मिश्ला ओजोभिरुग्राः ॥६॥
उग्रं व ओज सथिरास्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान ॥मरुद्भिर्गणस्तुविष्मान् ॥७॥
शुभ्रो वः शुष्मः करुध्मीक्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धर्ष्णोः ॥धृष्णोः ॥८॥
सनेम्यस्मद युयोतसनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह परणं नः ॥प्रणङ्नः ॥९॥
परियाप्रिया वो नाम हुवे तुराणामा यत तर्पन मरुतोयत्तृपन्मरुतो वावशानाः ॥१०॥
सवायुधासस्वायुधास इष्मिणः सुनिष्का उत सवयंस्वयं तन्वः शुम्भमानाः ॥११॥
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः ।
रतेनऋतेन सत्यं रतसापसत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥१२॥
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः ।
वि विद्युतो न वर्ष्टिभीवृष्टिभी रुचाना अनु सवधामायुधैर्यछमानाः ॥स्वधामायुधैर्यच्छमानाः ॥१३॥
परप्र बुध्न्या व ईरते महांसि परप्र नामानि परयज्यवस्तिरध्वमप्रयज्यवस्तिरध्वम्
सहस्रियं दम्यं भागमेतं गर्हमेधीयंगृहमेधीयं मरुतो जुषध्वम ॥जुषध्वम् ॥१४॥
यदि सतुतस्यस्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमनहवीमन्
मक्षू रायः सुवीर्यस्य दात नू चिद यमन्यचिद्यमन्य आदभदरावा ॥१५॥
अत्यासो न ये मरुतः सवञ्चोस्वञ्चो यक्षद्र्शोयक्षदृशो न शुभयन्त मर्याः ।
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न परक्रीळिनःप्रक्रीळिनः पयोधाः ॥१६॥
दशस्यन्तो नो मरुतो मर्ळन्तुमृळन्तु वरिवस्यन्तो रोदसी सुमेके ।
आरे गोहा नर्हानृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम ॥नमध्वम् ॥१७॥
आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गर्णानःगृणानः
य ईवतो वर्षणोवृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥१८॥
इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति ।
इमेशंसंइमे शंसं वनुष्यतो नि पान्ति गुरु दवेषोद्वेषो अररुषे दधन्ति ॥१९॥
इमे रध्रं चिन मरुतोचिन्मरुतो जुनन्ति भर्मिंभृमिं चिद यथाचिद्यथा वसवो जुषन्त ।
अप बाधध्वं वर्षणस्तमांसिवृषणस्तमांसि धत्त विश्वं तनयतनयं तोकमस्मे ॥२०॥
मा वो दात्रान मरुतोदात्रान्मरुतो निरराम मा पश्चाद दघ्मपश्चाद्दघ्म रथ्यो विभागे ।
ं तोकमस्मे ॥
आ न सपार्हेस्पार्हे भजतना वसव्ये यदीं सुजातं वर्षणोवृषणो वो अस्ति ॥२१॥
मा वो दात्रान मरुतो निरराम मा पश्चाद दघ्म रथ्यो विभागे ।
सं यद धनन्तयद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु ।
आ न सपार्हे भजतना वसव्ये यदीं सुजातं वर्षणो वो अस्ति ॥
अध समास्मा नो मरुतो रुद्रियासस्त्रातारो भूत पर्तनास्वर्यः ॥पृतनास्वर्यः ॥२२॥
सं यद धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु ।
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चितचित्
अध समा नो मरुतो रुद्रियासस्त्रातारो भूत पर्तनास्वर्यः ॥
मरुद्भिरुग्रः पर्तनासुपृतनासु साळ्हा मरुद्भिरित सनितामरुद्भिरित्सनिता वाजमर्वा ॥२३॥
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित ।
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता ।
मरुद्भिरुग्रः पर्तनासु साळ्हा मरुद्भिरित सनिता वाजमर्वा ॥
अपो येन सुक्षितये तरेमाध सवमोकोस्वमोको अभि वः सयाम ॥स्याम ॥२४॥
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता ।
तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
अपो येन सुक्षितये तरेमाध सवमोको अभि वः सयाम ॥
शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥२५॥
तन न इन्द्रो वरुणो मित्रो अग्निर... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५६" इत्यस्माद् प्रतिप्राप्तम्