"भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०४" इत्यस्य संस्करणे भेदः

व्योमार्चनविधिवर्णनम् <poem><span style="font-size: 14pt; line-height:200%">।।... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१६:५८, ६ अक्टोबर् २०१६ इत्यस्य संस्करणं

व्योमार्चनविधिवर्णनम्

।। सुमन्तुरुवाच ।। ।।
अतः परं प्रवक्ष्यामि विधिं परमपूजितम् ।।
रत्नव्योमप्रतिष्ठायां यथा भानुं प्रपूजयेत् ।। १ ।।
अर्चयित्वा तु प्रकृतिं गंधपुष्पाक्षतैर्विभो ।।
सहोदकेनांजलिना सहपुष्पाक्षतेन वा ।। २ ।।
आवाहयेन्महादेवं खषोल्कं भास्करं विभुम् ।।
मन्त्रेण कुरुशार्दूल प्रत्यक्षकिरणाय वै ।। ३ ।।
ॐ खषोल्कमावाहयामि ॐ भूर्भुवः स्वरों आदित्याराधने मन्त्रः ।। ४ ।।
अभिमन्त्र्य भुवे मात्रं सावित्र्या च ऋचा विभो ।।
आपो हिष्ठेति या प्रोक्ता वृथा सूर्यस्य सर्वदा ।। ५ ।।
यथान्यायं तु संक्षाल्य पूरयेच्चान्यतो यतः ।।
हिरण्यगर्भः समवर्ततेत्यनया क्षालयेद्बुधः ।। ६ ।।
सविता पश्चातात्सविता ह्यनया पूरयेद्बुधः ।।
इत्येवं पूरयित्वा तु वारि पुष्पाक्षतैर्बुधः ।। ७ ।।
पात्रमौदुम्बरं गृह्य कृत्स्नं सूर्यस्य दर्शयेत् ।।
उदुत्यं जातवेदसमनया व्योम्नि निक्षिपेत् ।। ८ ।।
हंसः शुचिषदिति पाद्यं दद्याद्विचक्षणः ।।
निर्वापयेच्च पयसा खषोल्कं स्नापयेत्ततः ।। ९ ।।
अग्निस्तु सप्तभिर्वीर कीर्तितास्ताश्च कृत्स्नशः ।।
आपो हिष्ठेति च क्रमात्तिसृभिः कुरुनंदन ।। 1.204.१० ।।
हिरण्यवर्णेति क्रमाच्चतुर्भिश्च नराधिप ।।
अभिमंत्र्योदकमृग्भिस्तिसृभि र्निक्षिपेन्नृप ।। ११ ।।
भानोः प्रदक्षिणं कृत्वा कृणुष्वपाज इत्यपि ।।
त्य(इत्य)मूषु वाजिनं गिरः प्रथमा परिकीर्तिता ।। १२ ।।
पतिमिंद्रस्तवाचाम द्वितीया परिकीर्तिता ।।
पतिमिंद्रस्तु शुद्धो न आगहि तृतीया परिकीर्तिता ।। १३ ।।
सिध्ये वृत्राणि जिघ्ने शगंधैर्भानुं प्रपूजयेत्।।
अस्य वामस्येत्यनया अक्षतैः पूजयेद्रविम् ।। १४ ।।
सप्त युंजंति रथमनया पूजयेद्रविम् ।।
पुष्पैर्भरतशार्दूल सततं तमनाशनम् ।। १५ ।।
को ददर्श प्रथम मनया धूपमादिशेत् ।।
पाकः पृच्छाम्यनया चंदनं प्रतिपादयेत् ।। १६ ।।
उद्दीप्यस्येत्यनया दीपं दद्याद्विभावसोः ।।
अर्चित्वा कुंकुमं चैव शीर्षं क्षीरं तु मंडलम् ।। १७।।
युक्ता मातासीत्यनया नैवेद्यं प्रतिपादयेत् ।।
गौरीर्मिमायेति दद्यात्तथा शुक्ले च वाससी ।। १८ ।।
तस्याः समुद्रेत्यनया उपवीतं निवेदयेत् ।।
इति संपूज्य देवेशं ततः कुर्यात्परां स्तुतिम् ।। १९ ।।
ऋग्भिर्वै पंचभिस्तात शृणु चैकमनादृतः ।।
उक्षाणं पृश्निरिति च प्रथमा परिकीर्तिता ।। 1.204.२० ।।
चत्वारि वागिति भवेद्द्वितीया परिकीर्तिता ।।
इंद्रं मित्रं तृतीया तु वराधिक्ये प्रकीर्तिता ।। २१ ।।
कृष्णं नियानं हि तथा चतुर्थी परिकीर्तिता ।।
यो रत्नवाहीत्यनया किरीटं योजयेद्रवौ ।। २२ ।।
गतेहनामित्यनया अव्यंगं भास्करं न्यसेत् ।।
इयमददाद्रभसमृणच्युतमिति ऋगादितः ।। २३ ।।
कृत्वा पूजां ततश्चर्ग्भिरष्टाभिरिति चाच्युत ।।
देवस्य शक्तयोऽष्टौ च पूजयेद्विधिवत्क्रमात् ।। २४ ।।
इत्येष ते मयाख्यातः प्रतिमापूजने विधिः ।।
यः पुरोक्तो महाबाहो ब्रह्मणा विष्णवे तथा ।।२५।।
अनेन विधिना यस्तु सततं पूजयेद्रविम् ।।
स प्राप्नोत्यखिलान्कामानिह लोके परत्र च ।।२६।।
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ।।
कन्यार्थी लभते कन्यां वेदार्थी वेदविद्भवेत् ।।२७।।
निष्कामः पूजयेद्यस्तु स मोक्षं प्राप्नुयान्नरः ।।
अनेन विधिना पूज्य गतः सिद्धिं स वैष्णवः ।। २८ ।।
ब्रह्मादयस्तथा देवं पूजयित्वा विभावसुम् ।।
अनेन विधिना पूज्य संतः सिद्धिं परां गताः ।। २९ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योमार्चनविधिवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।