"ऋग्वेदः सूक्तं ७.५८" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
पर साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान |
उत कषोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरतेरवंशात ||
जनूश्चिद वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो.अयासः |
पर ये महोभिरोजसोत सन्ति विश्वो वो यामन भयते सवर्द्र्क ||
बर्हद वयो मघवद्भ्यो दधात जुजोषन्निन मरुतः सुष्टुतिं नः |
गतो नाध्वा वि तिराति जन्तुं पर ण सपार्हाभिरूतिभिस्तिरेत ||
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री |
युष्मोतः सम्राळ उत हन्ति वर्त्रं पर तद वो अस्तु धूतयो देष्णम ||
ताना रुद्रस्य मीळ्हुषो विवासे कुविन नंसन्ते मरुतः पुनर्नः |
यत सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम ||
परा सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त |
आराच्चिद दवेषो वर्षणो युयोत यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५८" इत्यस्माद् प्रतिप्राप्तम्