"ऋग्वेदः सूक्तं ७.६२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
उत सूर्यो बर्हदर्चींष्यश्रेत पुरु विश्वा जनिम मानुषाणाम |
समो दिवा दद्र्शे रोचमानः करत्वा कर्तः सुक्र्तःकर्त्र्भिर्भूत ॥
स सूर्य परति पुरो न उद गा एभिः सतोमेभिरेतशेभिरेवैः |
पर नो मित्राय वरुणाय वोचो.अनागसो अर्यम्णे अग्नये च ॥
वि नः सहस्रं शुरुधो रदन्त्व रतावानो वरुणो मित्रो अग्निः |
यछन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तुस्तवानाः ॥
दयावाभूमी अदिते तरासीथां नो ये वां जज्ञुः सुजनिमान रष्वे |
मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य परियतमस्य नर्णाम ॥
पर बाहवा सिस्र्तं जीवसे न आ नो गव्यूतिमुक्षतं घर्तेन |
आ नो जने शरवयतं युवाना शरुतं मे मित्रावरुणा हवेमा ॥
नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु |
सुगा नो विश्वा सुपथानि सन्तु यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६२" इत्यस्माद् प्रतिप्राप्तम्