"ऋग्वेदः सूक्तं ७.६२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उतउत्सूर्यो सूर्यो बर्हदर्चींष्यश्रेत पुरुबृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाममानुषाणाम्
समो दिवा दद्र्शेददृशे रोचमानः करत्वाक्रत्वा कर्तःकृतः सुक्र्तःकर्त्र्भिर्भूतसुकृतः कर्तृभिर्भूत् ॥१॥
स सूर्य परतिप्रति पुरो न उदउद्गा गाएभि एभिः सतोमेभिरेतशेभिरेवैःस्तोमेभिरेतशेभिरेवैः
परप्र नो मित्राय वरुणाय वोचो.अनागसोवोचोऽनागसो अर्यम्णे अग्नये च ॥२॥
वि नः सहस्रं शुरुधो रदन्त्व रतावानोरदन्त्वृतावानो वरुणो मित्रो अग्निः ।
यछन्तुयच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तुस्तवानाःपूपुरन्तु स्तवानाः ॥३॥
दयावाभूमीद्यावाभूमी अदिते तरासीथांत्रासीथां नो ये वां जज्ञुः सुजनिमान रष्वेऋष्वे
मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य परियतमस्यप्रियतमस्य नर्णाम ॥नृणाम् ॥४॥
परप्र बाहवा सिस्र्तंसिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घर्तेनघृतेन
आ नो जने शरवयतंश्रवयतं युवाना शरुतंश्रुतं मे मित्रावरुणा हवेमा ॥५॥
नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
सुगा नो विश्वा सुपथानि सन्तु यूयं पात ...स्वस्तिभिः सदा नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६२" इत्यस्माद् प्रतिप्राप्तम्