"ऋग्वेदः सूक्तं ७.६४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
दिवि कषयन्ता रजसः पर्थिव्यां पर वां घर्तस्य निर्णिजोददीरन |
हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ||
आ राजाना मह रतस्य गोपा सिन्धुपती कषत्रिया यातमर्वाक |
इळां नो मित्रावरुणोत वर्ष्टिमव दिव इन्वतं जीरदानू ||
मित्रस्तन नो वरुणो देवो अर्यः पर साधिष्ठेभिः पथिभिर्नयन्तु |
बरवद यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ||
यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कर्णवद धारयच्च |
उक्षेथां मित्रावरुणा घर्तेन ता राजानासुक्षितीस्तर्पयेथाम ||
एष सतोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे.अयामि |
अविष्टं धियो जिग्र्तं पुरम्धीर्यूयं पात ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६४" इत्यस्माद् प्रतिप्राप्तम्