"ऋग्वेदः सूक्तं ७.६४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
दिवि कषयन्ताक्षयन्ता रजसः पर्थिव्यांपृथिव्यां परप्र वां घर्तस्यघृतस्य निर्णिजोददीरननिर्णिजो ददीरन्
हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥१॥
आ राजाना मह रतस्यऋतस्य गोपा सिन्धुपती कषत्रियाक्षत्रिया यातमर्वाकयातमर्वाक्
इळां नो मित्रावरुणोत वर्ष्टिमववृष्टिमव दिव इन्वतं जीरदानू ॥२॥
मित्रस्तन नोमित्रस्तन्नो वरुणो देवो अर्यः परप्र साधिष्ठेभिः पथिभिर्नयन्तु ।
बरवद यथाब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥३॥
यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कर्णवद धारयच्चकृणवद्धारयच्च
उक्षेथां मित्रावरुणा घर्तेनघृतेन ता राजानासुक्षितीस्तर्पयेथामराजाना सुक्षितीस्तर्पयेथाम् ॥४॥
एष सतोमोस्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे.अयामिवायवेऽयामि
अविष्टं धियो जिग्र्तंजिगृतं पुरम्धीर्यूयंपुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६४" इत्यस्माद् प्रतिप्राप्तम्