"ऋग्वेदः सूक्तं ७.६६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
पर मित्रयोर्वरुणयोः सतोमो न एतु शूष्यः |
नमस्वान तुविजातयोः ||
या धारयन्त देवाः सुदक्षा दक्षपितरा |
असुर्याय परमहसा ||
ता न सतिपा तनूपा वरुण जरितॄणाम |
मित्र साधयतं धियः ||
यदद्य सूर उदिते.अनागा मित्रो अर्यमा |
सुवाति सविताभगः ||
सुप्रावीरस्तु स कषयः पर नु यामन सुदानवः |
ये नो अंहो.अतिपिप्रति ||
उत सवराजो अदितिरदब्धस्य वरतस्य ये |
महो राजान ईशते ||
परति वां सूर उदिते मित्रं गर्णीषे वरुणम |
अर्यमणंरिशादसम ||
राया हिरण्यया मतिरियमव्र्काय शवसे |
इयं विप्रामेधसातये ||
ते सयाम देव वरुण ते मित्र सूरिभिः सह |
इषं सवश्च धीमहि ||
बहवः सूरचक्षसो.अग्निजिह्वा रताव्र्धः |
तरीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ||
वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चाद रचम |
अनाप्यं वरुणो मित्रो अर्यमा कषत्रं राजान आशत ||
तद वो अद्य मनामहे सूक्तैः सूर उदिते |
यदोहते वरुणो मित्रो अर्यमा यूयं रतस्य रथ्यः ||
रतावान रतजाता रताव्र्धो घोरासो अन्र्तद्विषः |
तेषांवः सुम्ने सुछर्दिष्टमे नरः सयाम ये च सूरयः ||
उदु तयद दर्शतं वपुर्दिव एति परतिह्वरे |
यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम ||
शीर्ष्णः-शीर्ष्णो जगतस्तस्थुषस पतिं समया विश्वमा रजः |
सप्त सवसारः सुविताय सूर्यं वहन्ति हरितो रथे ||
तच्चक्षुर्देवहितं शुक्रमुच्चरत |
पश्येम शरदः शतं जीवेम शरदः शतम ||
काव्येभिरदाभ्या यातं वरुण दयुमत |
मित्रश्च सोमपीतये ||
दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा |
पिबतं सोममातुजी ||
आ यातं मित्रावरुणा जुषाणावाहुतिं नरा |
पातं सोमं रताव्र्धा ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६६" इत्यस्माद् प्रतिप्राप्तम्