"ऋग्वेदः सूक्तं ७.६६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र मित्रयोर्वरुणयोःमित्रयोर्वरुणयो सतोमोस्तोमो न एतु शूष्यः ।
नमस्वान्तुविजातयोः ॥१॥
नमस्वान तुविजातयोः ॥
या धारयन्त देवाः सुदक्षा दक्षपितरा ।
असुर्याय परमहसा ॥प्रमहसा ॥२॥
ता न सतिपास्तिपा तनूपा वरुण जरितॄणामजरितॄणाम्
मित्र साधयतं धियः ॥३॥
यदद्य सूर उदिते.अनागाउदितेऽनागा मित्रो अर्यमा ।
सुवाति सविताभगःसविता भगः ॥४॥
सुप्रावीरस्तु स कषयःक्षयः परप्र नु यामन सुदानवःयामन्सुदानवः
ये नो अंहो.अतिपिप्रति ॥अंहोऽतिपिप्रति ॥५॥
उत सवराजोस्वराजो अदितिरदब्धस्य वरतस्यव्रतस्य ये ।
महो राजान ईशते ॥६॥
परतिप्रति वां सूर उदिते मित्रं गर्णीषेगृणीषे वरुणमवरुणम्
अर्यमणं रिशादसम् ॥७॥
अर्यमणंरिशादसम ॥
राया हिरण्यया मतिरियमव्र्कायमतिरियमवृकाय शवसे ।
इयं विप्रा मेधसातये ॥८॥
इयं विप्रामेधसातये ॥
ते सयामस्याम देव वरुण ते मित्र सूरिभिः सह ।
इषं सवश्चस्वश्च धीमहि ॥९॥
बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः ।
बहवः सूरचक्षसो.अग्निजिह्वा रताव्र्धः ।
तरीणित्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥१०॥
वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चाद रचमचादृचम्
अनाप्यं वरुणो मित्रो अर्यमा कषत्रंक्षत्रं राजान आशत ॥११॥
तद वोतद्वो अद्य मनामहे सूक्तैः सूर उदिते ।
यदोहते वरुणो मित्रो अर्यमा यूयं रतस्ययूयमृतस्य रथ्यः ॥१२॥
रतावानऋतावान रतजाताऋतजाता रताव्र्धोऋतावृधो घोरासो अन्र्तद्विषःअनृतद्विषः
तेषांवःतेषां वः सुम्ने सुछर्दिष्टमेसुच्छर्दिष्टमे नरः सयामस्याम ये च सूरयः ॥१३॥
उदु तयद दर्शतंत्यद्दर्शतं वपुर्दिव एति परतिह्वरेप्रतिह्वरे
यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम ॥अरम् ॥१४॥
शीर्ष्णः-शीर्ष्णोशीर्ष्णःशीर्ष्णो जगतस्तस्थुषस पतिंजगतस्तस्थुषस्पतिं समया विश्वमा रजः ।
सप्त सवसारःस्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥१५॥
तच्चक्षुर्देवहितं शुक्रमुच्चरतशुक्रमुच्चरत्
पश्येम शरदः शतं जीवेम शरदः शतम ॥शतम् ॥१६॥
काव्येभिरदाभ्या यातं वरुण दयुमतद्युमत्
मित्रश्च सोमपीतये ॥१७॥
दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा ।
पिबतं सोममातुजी ॥१८॥
आ यातं मित्रावरुणा जुषाणावाहुतिं नरा ।
पातं सोममृतावृधा ॥१९॥
पातं सोमं रताव्र्धा ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६६" इत्यस्माद् प्रतिप्राप्तम्