"ऋग्वेदः सूक्तं ७.६७" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
परति वां रथं नर्पती जरध्यै हविष्मता मनसा यज्ञियेन |
यो वां दूतो न धिष्ण्यावजीगरछा सूनुर्न पितरा विवक्मि ॥
अशोच्यग्निः समिधानो अस्मे उपो अद्र्श्रन तमसश्चिदन्ताः |
अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥
अभि वां नूनमश्विना सुहोता सतोमैः सिषक्ति नासत्या विवक्वान |
पूर्वीभिर्यातं पथ्याभिरर्वाक सवर्विदा वसुमता रथेन ॥
अवोर्वां नूनमश्विना युवाकुर्हुवे यद वां सुते माध्वीवसूयुः |
आ वां वहन्तु सथविरासो अश्वाः पिबाथो अस्मेसुषुता मधूनि ॥
पराचीमु देवाश्विना धियं मे.अम्र्ध्रां सातये कर्तं वसूयुम |
विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः ॥
अविष्टं धीष्वश्विना न आसु परजावद रेतो अह्रयं नो अस्तु |
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिंगमेम ॥
एष सय वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे |
अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥
एकस्मिन योगे भुरणा समाने परि वां सप्त सरवतो रथो गात |
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयोवहन्ति ॥
असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति |
पर ये बन्धुं सून्र्ताभिस्तिरन्ते गव्या पर्ञ्चन्तो अश्व्या मघानि ॥
नू मे हवमा शर्णुतं युवाना यासिष्टं वर्तिरश्विनाविरावत |
धत्तं रत्नानि जरतं च सूरीन यूयं पात .. . ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६७" इत्यस्माद् प्रतिप्राप्तम्