"ऋग्वेदः सूक्तं ७.६७" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परतिप्रति वां रथं नर्पतीनृपती जरध्यै हविष्मता मनसा यज्ञियेन ।
यो वां दूतो न धिष्ण्यावजीगरछाधिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥१॥
अशोच्यग्निः समिधानो अस्मे उपो अद्र्श्रन तमसश्चिदन्ताःअदृश्रन्तमसश्चिदन्ताः
अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥२॥
अभि वां नूनमश्विना सुहोता सतोमैःस्तोमैः सिषक्ति नासत्या विवक्वानविवक्वान्
पूर्वीभिर्यातं पथ्याभिरर्वाक सवर्विदापथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥३॥
अवोर्वां नूनमश्विना युवाकुर्हुवे यद वांयद्वां सुते माध्वीवसूयुःमाध्वी वसूयुः
आ वां वहन्तु सथविरासोस्थविरासो अश्वाः पिबाथो अस्मेसुषुताअस्मे मधूनिसुषुता मधूनि ॥४॥
पराचीमुप्राचीमु देवाश्विना धियं मे.अम्र्ध्रांमेऽमृध्रां सातये कर्तंकृतं वसूयुमवसूयुम्
विश्वा अविष्टं वाज आ पुरन्धीस्तापुरंधीस्ता नः शक्तं शचीपती शचीभिः ॥५॥
अविष्टं धीष्वश्विना न आसु परजावद रेतोप्रजावद्रेतो अह्रयं नो अस्तु ।
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिंगमेमदेववीतिं गमेम ॥६॥
एष सयस्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे ।
अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥७॥
एकस्मिन योगेएकस्मिन्योगे भुरणा समाने परि वां सप्त सरवतोस्रवतो रथो गातगात्
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयोवहन्तितरणयो वहन्ति ॥८॥
असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति ।
परप्र ये बन्धुं सून्र्ताभिस्तिरन्तेसूनृताभिस्तिरन्ते गव्या पर्ञ्चन्तोपृञ्चन्तो अश्व्या मघानि ॥९॥
नू मे हवमा शर्णुतंशृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावतवर्तिरश्विनाविरावत्
धत्तं रत्नानि जरतं च सूरीन यूयंसूरीन्यूयं पात ..स्वस्तिभिः सदा .नः ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६७" इत्यस्माद् प्रतिप्राप्तम्