"ऋग्वेदः सूक्तं ७.६८" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
आ शुभ्रा यातमश्विना सवश्वा गिरो दस्रा जुजुषाणा युवाकोः |
हव्यानि च परतिभ्र्ता वीतं नः ॥
पर वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे |
तिरो अर्यो हवनानि शरुतं नः ॥
पर वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः |
अस्मभ्यं सूर्यावसू इयानः ॥
अयं ह यद वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद युवभ्याम |
आ वल्गू विप्रो वव्र्तीत हव्यैः ॥
चित्रं ह यद वां भोजनं नवस्ति नयत्रये महिष्वन्तं युयोतम |
यो वामोमानं दधते परियः सन ॥
उत तयद वां जुरते अश्विना भूच्च्यवानाय परतीत्यं हविर्दे |
अधि यद वर्प इतूति धत्थः ॥
उत तयं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे |
निरीं पर्षदरावा यो युवाकुः ॥
वर्काय चिज्जसमानाय शक्तमुत शरुतं शयवे हूयमाना |
यावघ्न्यामपिन्वतमपो न सतर्यं चिच्छक्त्यश्विनाशचीभिः ॥
एष सय कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा |
इषा तं वर्धदघ्न्या पयोभिर्यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६८" इत्यस्माद् प्रतिप्राप्तम्