"ऋग्वेदः सूक्तं ७.६८" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ शुभ्रा यातमश्विना सवश्वास्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।
हव्यानि च परतिभ्र्ताप्रतिभृता वीतं नः ॥१॥
परप्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ।
तिरो अर्यो हवनानि शरुतंश्रुतं नः ॥२॥
परप्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः ।
अस्मभ्यं सूर्यावसू इयानः ॥३॥
अयं ह यद वांयद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद युवभ्यामसोमसुद्युवभ्याम्
आ वल्गू विप्रो वव्र्तीतववृतीत हव्यैः ॥४॥
चित्रं ह यद वांयद्वां भोजनं नवस्तिन्वस्ति नयत्रयेन्यत्रये महिष्वन्तं युयोतमयुयोतम्
यो वामोमानं दधते परियःप्रियः सन ॥सन् ॥५॥
उत तयद वांत्यद्वां जुरते अश्विना भूच्च्यवानाय परतीत्यंप्रतीत्यं हविर्दे ।
अधि यदयद्वर्प वर्प इतूतिइतति धत्थः ॥६॥
उत तयंत्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।
निरीं पर्षदरावा यो युवाकुः ॥७॥
वर्कायवृकाय चिज्जसमानाय शक्तमुत शरुतंश्रुतं शयवे हूयमाना ।
यावघ्न्यामपिन्वतमपो न सतर्यंस्तर्यं चिच्छक्त्यश्विनाशचीभिःचिच्छक्त्यश्विना शचीभिः ॥८॥
एष सयस्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा ।
इषा तं वर्धदघ्न्या पयोभिर्यूयं पात ...स्वस्तिभिः सदा नः ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६८" इत्यस्माद् प्रतिप्राप्तम्