"ऋग्वेदः सूक्तं ७.६८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
यो वामोमानं दधते प्रियः सन् ॥५॥
उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे ।
अधि यद्वर्प इततिइतऊति धत्थः ॥६॥
उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।
निरीं पर्षदरावा यो युवाकुः ॥७॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६८" इत्यस्माद् प्रतिप्राप्तम्