"ऋग्वेदः सूक्तं ७.६९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
आ वां रथो रोदसी बद्बधानो हिरण्ययो वर्षभिर्यात्वश्वैः |
घर्तवर्तनिः पविभी रुचान इषां वोळ्हा नर्पतिर्वाजिनीवान ॥
स पप्रथानो अभि पञ्च भूमा तरिवन्धुरो मनसा यातु युक्तः |
विशो येन गछथो देवयन्तीः कुत्रा चिद याममश्विना दधाना ॥
सवश्वा यशसा यातमर्वाग दस्रा निधिं मधुमन्तं पिबाथः |
वि वां रथो वध्वा यादमानो.अन्तान दिवो बाधते वर्तनिभ्याम ॥
युवोः शरियं परि योषाव्र्णीत सूरो दुहिता परितक्म्यायाम |
यद देवयन्तमवथः शचीभिः परि घरंसमोमना वां वयो गात ॥
यो ह सय वां रथिरा वस्त उस्रा रथो युजानः परियातिवर्तिः |
तेन नः शं योरुषसो वयुष्टौ नयश्विना वहतं यज्ञे अस्मिन ॥
नरा गौरेव विद्युतं तर्षाणास्माकमद्य सवनोप यातम |
पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन देवयन्तः ॥
युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः |
पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥
नू मे हवमा शर्णुतं युवाना ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६९" इत्यस्माद् प्रतिप्राप्तम्