"ऋग्वेदः सूक्तं ७.६९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ वां रथो रोदसी बद्बधानो हिरण्ययो वर्षभिर्यात्वश्वैःवृषभिर्यात्वश्वैः
घर्तवर्तनिःघृतवर्तनिः पविभी रुचान इषां वोळ्हा नर्पतिर्वाजिनीवान ॥नृपतिर्वाजिनीवान् ॥१॥
स पप्रथानो अभि पञ्च भूमा तरिवन्धुरोत्रिवन्धुरो मनसा यातु युक्तः ।
विशो येन गछथोगच्छथो देवयन्तीः कुत्रा चिद याममश्विनाचिद्याममश्विना दधाना ॥२॥
सवश्वास्वश्वा यशसा यातमर्वाग दस्रायातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः ।
वि वां रथो वध्वा यादमानो.अन्तान दिवोयादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम ॥वर्तनिभ्याम् ॥३॥
युवोः शरियंश्रियं परि योषाव्र्णीतयोषावृणीत सूरो दुहिता परितक्म्यायामपरितक्म्यायाम्
यद देवयन्तमवथःयद्देवयन्तमवथः शचीभिः परि घरंसमोमनाघ्रंसमोमना वां वयो गात ॥गात् ॥४॥
यो ह सयस्य वां रथिरा वस्त उस्रा रथो युजानः परियातिवर्तिःपरियाति वर्तिः
तेन नः शं योरुषसो वयुष्टौव्युष्टौ नयश्विनान्यश्विना वहतं यज्ञे अस्मिन ॥अस्मिन् ॥५॥
नरा गौरेव विद्युतं तर्षाणास्माकमद्यतृषाणास्माकमद्य सवनोप यातमयातम्
पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन देवयन्तः ॥यमन्देवयन्तः ॥६॥
युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।
पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥७॥
नू मे हवमा शर्णुतंशृणुतं युवाना ...यासिष्टं वर्तिरश्विनाविरावत् ।
धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६९" इत्यस्माद् प्रतिप्राप्तम्