"ऋग्वेदः सूक्तं ७.७१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
अप सवसुरुषसो नग जिहीते रिणक्ति कर्ष्णीररुषाय पन्थाम |
अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद युयोतम ॥
उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता |
युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी तरासिथां नः ॥
आ वां रथमवमस्यां वयुष्टौ सुम्नायवो वर्षणो वर्तयन्तु |
सयूमगभस्तिं रतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम ॥
यो वां रथो नर्पती अस्ति वोळ्हा तरिवन्धुरो वसुमानुस्रयामा |
आ न एना नासत्योप यातमभि यद वां विश्वप्स्न्यो जिगाति ॥
युवं चयवानं जरसो.अमुमुक्तं नि पेदव ऊहथुराशुमश्वम |
निरंहसस्तमस सपर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥
इयं मनीषा इयमश्विना गीर... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७१" इत्यस्माद् प्रतिप्राप्तम्