"ऋग्वेदः सूक्तं ७.७१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अप सवसुरुषसोस्वसुरुषसो नग जिहीतेनग्जिहीते रिणक्ति कर्ष्णीररुषायकृष्णीररुषाय पन्थामपन्थाम्
अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद युयोतम ॥शरुमस्मद्युयोतम् ॥१॥
उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता ।
युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी तरासिथांत्रासीथां नः ॥२॥
आ वां रथमवमस्यां वयुष्टौव्युष्टौ सुम्नायवो वर्षणोवृषणो वर्तयन्तु ।
स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥३॥
सयूमगभस्तिं रतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम ॥
यो वां रथो नर्पतीनृपती अस्ति वोळ्हा तरिवन्धुरोत्रिवन्धुरो वसुमानुस्रयामावसुमाँ उस्रयामा
आ न एना नासत्योप यातमभि यद वांयद्वां विश्वप्स्न्यो जिगाति ॥४॥
युवं चयवानंच्यवानं जरसो.अमुमुक्तंजरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वमऊहथुराशुमश्वम्
निरंहसस्तमस सपर्तमत्रिंस्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥५॥
इयं मनीषा इयमश्विना गीर...गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७१" इत्यस्माद् प्रतिप्राप्तम्