"ऋग्वेदः सूक्तं ७.७३" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अतारिष्म तमससतमसस्पारमस्य पारमस्यप्रति परति सतोमंस्तोमं देवयन्तो दधानाः ।
पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥१॥
नयुन्यु परियोप्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।
अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु परयस्वान ॥प्रयस्वान् ॥२॥
अहेम यज्ञं पथामुराणा इमां सुव्र्क्तिंसुवृक्तिं वर्षणावृषणा जुषेथामजुषेथाम्
शरुष्टीवेवश्रुष्टीवेव परेषितोप्रेषितो वामबोधि परतिप्रति सतोमैर्जरमाणोस्तोमैर्जरमाणो वसिष्ठः ॥३॥
उप तयात्या वह्नी गमतो विशं नो रक्षोहणा सम्भ्र्तासम्भृता वीळुपाणी ।
समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥४॥
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
आ पश्चातान नासत्या पुरस्ताद ... ॥
आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७३" इत्यस्माद् प्रतिप्राप्तम्