"ऋग्वेदः सूक्तं ७.७४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना |
अयं वामह्वे.अवसे शचीवसू विशं-विशं हि गछथः ||
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सून्र्तावते |
अर्वाग रथं समनसा नि यछतं पिबतं सोम्यं मधु ||
आ यातमुप भूषतं मध्वः पिबतमश्विना |
दुग्धं पयोव्र्षणा जेन्यावसू मा नो मर्धिष्टमा गतम ||
अश्वासो ये वामुप दाशुषो गर्हं युवां दीयन्ति बिभ्रतः |
मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ||
अधा ह यन्तो अश्विना पर्क्षः सचन्त सूरयः |
ता यंसतो मघवद्भ्यो धरुवं यशश्छर्दिरस्मभ्यं नासत्या ||
पर ये ययुरव्र्कासो रथा इव नर्पातारो जनानाम |
उत सवेन शवसा शूशुवुर्नर उत कषियन्ति सुक्षितिम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७४" इत्यस्माद् प्रतिप्राप्तम्