"ऋग्वेदः सूक्तं ७.७४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
अयं वामह्वे.अवसेवामह्वेऽवसे शचीवसू विशं-विशंविशंविशं हि गछथः ॥गच्छथः ॥१॥
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सून्र्तावतेसूनृतावते
अर्वाग रथंअर्वाग्रथं समनसा नि यछतंयच्छतं पिबतं सोम्यं मधु ॥२॥
आ यातमुप भूषतं मध्वः पिबतमश्विना ।
दुग्धं पयोव्र्षणापयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम ॥गतम् ॥३॥
अश्वासो ये वामुप दाशुषो गर्हंगृहं युवां दीयन्ति बिभ्रतः ।
मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥४॥
अधा ह यन्तो अश्विना पर्क्षःपृक्षः सचन्त सूरयः ।
ता यंसतो मघवद्भ्यो धरुवंध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥५॥
परप्र ये ययुरव्र्कासोययुरवृकासो रथा इव नर्पातारोनृपातारो जनानामजनानाम्
उत सवेनस्वेन शवसा शूशुवुर्नर उत कषियन्तिक्षियन्ति सुक्षितिमसुक्षितिम् ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७४" इत्यस्माद् प्रतिप्राप्तम्