"ऋग्वेदः सूक्तं ७.७५" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वयुषाव्युषा आवो दिविजा रतेनाविष्क्र्ण्वानाऋतेनाविष्कृण्वाना महिमानमागातमहिमानमागात्
अप दरुहस्तमद्रुहस्तम आवरजुष्टमङगिरस्तमाआवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥१॥
महे नो अद्य सुविताय बोध्युषो महे सौभगाय परप्र यन्धि ।
चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि शरवस्युम ॥श्रवस्युम् ॥२॥
एते तयेत्ये भानवो दर्शतायाश्चित्रा उषसो अम्र्तासअमृतास आगुः ।
जनयन्तो दैव्यानि वरतान्याप्र्णन्तोव्रतान्यापृणन्तो अन्तरिक्षा वयस्थुः ॥व्यस्थुः ॥३॥
एषा सयास्या युजाना पराकातपराकात्पञ्च पञ्च कषितीःक्षितीः परि सद्यो जिगाति ।
अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्यपत्नीभुवनस्य पत्नी ॥४॥
वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनामवसूनाम्
रषिष्टुताऋषिष्टुता जरयन्ती मघोन्युषा उछतिउच्छति वह्निभिर्ग्र्णाना ॥वह्निभिर्गृणाना ॥५॥
परतिप्रति दयुतानामरुषासोद्युतानामरुषासो अश्वाश्चित्रा अद्र्श्रन्नुषसंअदृश्रन्नुषसं वहन्तः ।
याति शुभ्रा विश्वपिशा रथेन दधाति रत्नंविधतेरत्नं जनायविधते जनाय ॥६॥
सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः ।
रुजद दर्ळ्हानिरुजद्दृळ्हानि दददुस्रियाणां परतिप्रति गाव उषसं वावशन्त ॥७॥
नू नो गोमद वीरवद धेहिगोमद्वीरवद्धेहि रत्नमुषो अश्वावद पुरुभोजोअश्वावत्पुरुभोजो अस्मे ।
मा नो बर्हिः पुरुषता निदे कर्यूयं पात ...स्वस्तिभिः सदा नः ॥८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७५" इत्यस्माद् प्रतिप्राप्तम्