"ऋग्वेदः सूक्तं ७.७६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
उदु जयोतिरम्र्तं विश्वजन्यं विश्वानरः सविता देवो अश्रेत |
करत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाः ॥
पर मे पन्था देवयाना अद्र्श्रन्नमर्धन्तो वसुभिरिष्क्र्तासः |
अभूदु केतुरुषसः पुरस्तात परतीच्यागादधि हर्म्येभ्यः ॥
तानीदहानि बहुलान्यासन या पराचीनमुदिता सूर्यस्य |
यतः परि जार इवाचरन्त्युषो दद्र्क्षे न पुनर्यतीव ॥
त इद देवानां सधमाद आसन्न्र्तावानः कवयः पूर्व्यासः |
गूळ्हं जयोतिः पितरो अन्वविन्दन सत्यमन्त्रा अजनयन्नुषासम ॥
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते |
ते देवानां न मिनन्ति वरतान्यमर्धन्तो वसुभिर्यादमानाः ॥
परति तवा सतोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः |
गवां नेत्री वाजपत्नी न उछोषः सुजाते परथमा जरस्व ॥
एषा नेत्री राधसः सून्र्तानामुषा उछन्ती रिभ्यते वसिष्ठैः |
दीर्घश्रुतं रयिमस्मे दधाना यूयं पात . .. ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७६" इत्यस्माद् प्रतिप्राप्तम्