"ऋग्वेदः सूक्तं ७.७९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
वयुषा आवः पथ्या जनानां पञ्च कषितीर्मानुषीर्बोधयन्ती |
सुसन्द्र्ग्भिरुक्षभिर्भानुमश्रेद वि सूर्यो रोदसी चक्षसावः ॥
वयञ्जते दिवो अन्तेष्वक्तून विशो न युक्ता उषसो यतन्ते |
सं ते गावस्तम आ वर्तयन्ति जयोतिर्यछन्ति सवितेव बाहू ॥
अभूदुषा इन्द्रतमा मघोन्यजीजनत सुविताय शरवांसि |
वि दिवो देवी दुहिता दधात्यङगिरस्तमा सुक्र्ते वसूनि ॥
तावदुषो राधो अस्मभ्यं रास्व यावत सतोत्र्भ्यो अरदो गर्णाना |
यां तवा जज्ञुर्व्र्षभस्या रवेण वि दर्ळ्हस्य दुरो अद्रेरौर्णोः ॥
देवं-देवं राधसे चोदयन्त्यस्मद्र्यक सून्र्ता ईरयन्ती |
वयुछन्ती नः सनये धियो धा यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७९" इत्यस्माद् प्रतिप्राप्तम्