"ऋग्वेदः सूक्तं ७.८१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
परत्यु अदर्श्यायत्युछन्ती दुहिता दिवः |
अपो महि वययति चक्षसे तमो जयोतिष कर्णोति सूनरी ॥
उदुस्रियाः सर्जते सूर्यः सचानुद्यन नक्षत्रमर्चिवत |
तवेदुषो वयुषि सूर्यस्य च सं भक्तेन गमेमहि ॥
परति तवा दुहितर्दिव उषो जीरा अभुत्स्महि |
या वहसि पुरुस्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥
उछन्ती या कर्णोषि मंहना महि परख्यै देवि सवर्द्र्शे |
तस्यास्ते रत्नभाज ईमहे वयं सयाम मातुर्न सूनवः ॥
तच्चित्रं राध आ भरोषो यद दीर्घश्रुत्तमम |
यत तेदिवो दुहितर्मर्तभोजनं तद रास्व भुनजामहै ॥
शरवः सूरिभ्यो अम्र्तं वसुत्वनं वाजानस्मभ्यं गोमतः |
चोदयित्री मघोनः सून्र्तावत्युषा उछदप सरिधः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८१" इत्यस्माद् प्रतिप्राप्तम्