"ऋग्वेदः सूक्तं ७.८१" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परत्युप्रत्यु अदर्श्यायत्युछन्तीअदर्श्यायत्युच्छन्ती दुहिता दिवः ।
अपो महि वययतिव्ययति चक्षसे तमो जयोतिष कर्णोतिज्योतिष्कृणोति सूनरी ॥१॥
उदुस्रियाः सर्जतेसृजते सूर्यः सचानुद्यनसचाँ नक्षत्रमर्चिवतउद्यन्नक्षत्रमर्चिवत्
तवेदुषो वयुषिव्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥२॥
परतिप्रति तवात्वा दुहितर्दिव उषो जीरा अभुत्स्महि ।
या वहसि पुरुस्पार्हंपुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥३॥
उछन्तीउच्छन्ती या कर्णोषिकृणोषि मंहना महि परख्यैप्रख्यै देवि सवर्द्र्शेस्वर्दृशे
तस्यास्ते रत्नभाज ईमहे वयं सयामस्याम मातुर्न सूनवः ॥४॥
तच्चित्रं राध आ भरोषो यद दीर्घश्रुत्तममयद्दीर्घश्रुत्तमम्
यतयत्ते तेदिवोदिवो दुहितर्मर्तभोजनं तद रास्वतद्रास्व भुनजामहै ॥५॥
शरवःश्रवः सूरिभ्यो अम्र्तंअमृतं वसुत्वनं वाजानस्मभ्यंवाजाँ अस्मभ्यं गोमतः ।
चोदयित्री मघोनः सून्र्तावत्युषासूनृतावत्युषा उछदपउच्छदप सरिधःस्रिधः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८१" इत्यस्माद् प्रतिप्राप्तम्