"ऋग्वेदः सूक्तं ७.८४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
आ वां राजानावध्वरे वव्र्त्यां हव्येभिरिन्द्रावरुणा नमोभिः |
पर वां घर्ताची बाह्वोर्दधाना परि तमना विषुरूपा जिगाति ॥
युवो राष्ट्रं बर्हदिन्वति दयौर्यौ सेत्र्भिररज्जुभिः सिनीथः |
परि नो हेळो वरुणस्य वर्ज्या उरुं न इन्द्रः कर्णवदु लोकम ॥
कर्तं नो यज्ञं विदथेषु चारुं कर्तं बरह्माणि सूरिषुप्रशस्ता |
उपो रयिर्देवजूतो न एतु पर णः सपार्हाभिरूतिभिस्तिरेतम ॥
अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम |
पर य आदित्यो अन्र्ता मिनात्यमिता शूरो दयते वसूनि ॥
इयमिन्द्रं वरुणमष्ट मे गीः परावत तोके तनये तूतुजाना |
सुरत्नासो देववीतिं गमेम यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८४" इत्यस्माद् प्रतिप्राप्तम्