"ऋग्वेदः सूक्तं ७.८४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ वां राजानावध्वरे वव्र्त्यांववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः ।
परप्र वां घर्ताचीघृताची बाह्वोर्दधाना परि तमनात्मना विषुरूपा जिगाति ॥१॥
युवो राष्ट्रं बर्हदिन्वतिबृहदिन्वति दयौर्यौद्यौर्यौ सेत्र्भिररज्जुभिःसेतृभिररज्जुभिः सिनीथः ।
परि नो हेळो वरुणस्य वर्ज्यावृज्या उरुं न इन्द्रः कर्णवदुकृणवदु लोकम ॥लोकम् ॥२॥
कर्तंकृतं नो यज्ञं विदथेषु चारुं कर्तंकृतं बरह्माणिब्रह्माणि सूरिषुप्रशस्तासूरिषु प्रशस्ता
उपो रयिर्देवजूतो न एतु परप्र णः सपार्हाभिरूतिभिस्तिरेतम ॥स्पार्हाभिरूतिभिस्तिरेतम् ॥३॥
अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुमपुरुक्षुम्
परप्र य आदित्यो अन्र्ताअनृता मिनात्यमिता शूरो दयते वसूनि ॥४॥
इयमिन्द्रं वरुणमष्ट मे गीः परावत तोकेप्रावत्तोके तनये तूतुजाना ।
सुरत्नासो देववीतिं गमेम यूयं पात ...स्वस्तिभिः सदा नः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८४" इत्यस्माद् प्रतिप्राप्तम्